सु + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलिङ्गेत् / सुलिङ्गेद्
सुलिङ्गेताम्
सुलिङ्गेयुः
मध्यम
सुलिङ्गेः
सुलिङ्गेतम्
सुलिङ्गेत
उत्तम
सुलिङ्गेयम्
सुलिङ्गेव
सुलिङ्गेम