सु + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलिङ्गिष्यति
सुलिङ्गिष्यतः
सुलिङ्गिष्यन्ति
मध्यम
सुलिङ्गिष्यसि
सुलिङ्गिष्यथः
सुलिङ्गिष्यथ
उत्तम
सुलिङ्गिष्यामि
सुलिङ्गिष्यावः
सुलिङ्गिष्यामः