सु + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वलिङ्गिष्यत् / स्वलिङ्गिष्यद्
स्वलिङ्गिष्यताम्
स्वलिङ्गिष्यन्
मध्यम
स्वलिङ्गिष्यः
स्वलिङ्गिष्यतम्
स्वलिङ्गिष्यत
उत्तम
स्वलिङ्गिष्यम्
स्वलिङ्गिष्याव
स्वलिङ्गिष्याम