सु + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलिङ्गिता
सुलिङ्गितारौ
सुलिङ्गितारः
मध्यम
सुलिङ्गितासि
सुलिङ्गितास्थः
सुलिङ्गितास्थ
उत्तम
सुलिङ्गितास्मि
सुलिङ्गितास्वः
सुलिङ्गितास्मः