सु + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलिङ्गति
सुलिङ्गतः
सुलिङ्गन्ति
मध्यम
सुलिङ्गसि
सुलिङ्गथः
सुलिङ्गथ
उत्तम
सुलिङ्गामि
सुलिङ्गावः
सुलिङ्गामः