सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घ्येत
सुलङ्घ्येयाताम्
सुलङ्घ्येरन्
मध्यम
सुलङ्घ्येथाः
सुलङ्घ्येयाथाम्
सुलङ्घ्येध्वम्
उत्तम
सुलङ्घ्येय
सुलङ्घ्येवहि
सुलङ्घ्येमहि