सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घिष्यते
सुलङ्घिष्येते
सुलङ्घिष्यन्ते
मध्यम
सुलङ्घिष्यसे
सुलङ्घिष्येथे
सुलङ्घिष्यध्वे
उत्तम
सुलङ्घिष्ये
सुलङ्घिष्यावहे
सुलङ्घिष्यामहे