सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घिता
सुलङ्घितारौ
सुलङ्घितारः
मध्यम
सुलङ्घितासे
सुलङ्घितासाथे
सुलङ्घिताध्वे
उत्तम
सुलङ्घिताहे
सुलङ्घितास्वहे
सुलङ्घितास्महे