सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वलङ्घि
स्वलङ्घिषाताम्
स्वलङ्घिषत
मध्यम
स्वलङ्घिष्ठाः
स्वलङ्घिषाथाम्
स्वलङ्घिढ्वम्
उत्तम
स्वलङ्घिषि
स्वलङ्घिष्वहि
स्वलङ्घिष्महि