सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुललङ्घे
सुललङ्घाते
सुललङ्घिरे
मध्यम
सुललङ्घिषे
सुललङ्घाथे
सुललङ्घिध्वे
उत्तम
सुललङ्घे
सुललङ्घिवहे
सुललङ्घिमहे