सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घ्यते
सुलङ्घ्येते
सुलङ्घ्यन्ते
मध्यम
सुलङ्घ्यसे
सुलङ्घ्येथे
सुलङ्घ्यध्वे
उत्तम
सुलङ्घ्ये
सुलङ्घ्यावहे
सुलङ्घ्यामहे