सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वलङ्घ्यत
स्वलङ्घ्येताम्
स्वलङ्घ्यन्त
मध्यम
स्वलङ्घ्यथाः
स्वलङ्घ्येथाम्
स्वलङ्घ्यध्वम्
उत्तम
स्वलङ्घ्ये
स्वलङ्घ्यावहि
स्वलङ्घ्यामहि