सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घिषीष्ट
सुलङ्घिषीयास्ताम्
सुलङ्घिषीरन्
मध्यम
सुलङ्घिषीष्ठाः
सुलङ्घिषीयास्थाम्
सुलङ्घिषीध्वम्
उत्तम
सुलङ्घिषीय
सुलङ्घिषीवहि
सुलङ्घिषीमहि