सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घति
सुलङ्घतः
सुलङ्घन्ति
मध्यम
सुलङ्घसि
सुलङ्घथः
सुलङ्घथ
उत्तम
सुलङ्घामि
सुलङ्घावः
सुलङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुललङ्घ
सुललङ्घतुः
सुललङ्घुः
मध्यम
सुललङ्घिथ
सुललङ्घथुः
सुललङ्घ
उत्तम
सुललङ्घ
सुललङ्घिव
सुललङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घिता
सुलङ्घितारौ
सुलङ्घितारः
मध्यम
सुलङ्घितासि
सुलङ्घितास्थः
सुलङ्घितास्थ
उत्तम
सुलङ्घितास्मि
सुलङ्घितास्वः
सुलङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घिष्यति
सुलङ्घिष्यतः
सुलङ्घिष्यन्ति
मध्यम
सुलङ्घिष्यसि
सुलङ्घिष्यथः
सुलङ्घिष्यथ
उत्तम
सुलङ्घिष्यामि
सुलङ्घिष्यावः
सुलङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घतात् / सुलङ्घताद् / सुलङ्घतु
सुलङ्घताम्
सुलङ्घन्तु
मध्यम
सुलङ्घतात् / सुलङ्घताद् / सुलङ्घ
सुलङ्घतम्
सुलङ्घत
उत्तम
सुलङ्घानि
सुलङ्घाव
सुलङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलङ्घत् / स्वलङ्घद्
स्वलङ्घताम्
स्वलङ्घन्
मध्यम
स्वलङ्घः
स्वलङ्घतम्
स्वलङ्घत
उत्तम
स्वलङ्घम्
स्वलङ्घाव
स्वलङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घेत् / सुलङ्घेद्
सुलङ्घेताम्
सुलङ्घेयुः
मध्यम
सुलङ्घेः
सुलङ्घेतम्
सुलङ्घेत
उत्तम
सुलङ्घेयम्
सुलङ्घेव
सुलङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घ्यात् / सुलङ्घ्याद्
सुलङ्घ्यास्ताम्
सुलङ्घ्यासुः
मध्यम
सुलङ्घ्याः
सुलङ्घ्यास्तम्
सुलङ्घ्यास्त
उत्तम
सुलङ्घ्यासम्
सुलङ्घ्यास्व
सुलङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलङ्घीत् / स्वलङ्घीद्
स्वलङ्घिष्टाम्
स्वलङ्घिषुः
मध्यम
स्वलङ्घीः
स्वलङ्घिष्टम्
स्वलङ्घिष्ट
उत्तम
स्वलङ्घिषम्
स्वलङ्घिष्व
स्वलङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलङ्घिष्यत् / स्वलङ्घिष्यद्
स्वलङ्घिष्यताम्
स्वलङ्घिष्यन्
मध्यम
स्वलङ्घिष्यः
स्वलङ्घिष्यतम्
स्वलङ्घिष्यत
उत्तम
स्वलङ्घिष्यम्
स्वलङ्घिष्याव
स्वलङ्घिष्याम