सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घेत् / सुलङ्घेद्
सुलङ्घेताम्
सुलङ्घेयुः
मध्यम
सुलङ्घेः
सुलङ्घेतम्
सुलङ्घेत
उत्तम
सुलङ्घेयम्
सुलङ्घेव
सुलङ्घेम