सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घतात् / सुलङ्घताद् / सुलङ्घतु
सुलङ्घताम्
सुलङ्घन्तु
मध्यम
सुलङ्घतात् / सुलङ्घताद् / सुलङ्घ
सुलङ्घतम्
सुलङ्घत
उत्तम
सुलङ्घानि
सुलङ्घाव
सुलङ्घाम