सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घति
सुलङ्घतः
सुलङ्घन्ति
मध्यम
सुलङ्घसि
सुलङ्घथः
सुलङ्घथ
उत्तम
सुलङ्घामि
सुलङ्घावः
सुलङ्घामः