सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलङ्घ्यात् / सुलङ्घ्याद्
सुलङ्घ्यास्ताम्
सुलङ्घ्यासुः
मध्यम
सुलङ्घ्याः
सुलङ्घ्यास्तम्
सुलङ्घ्यास्त
उत्तम
सुलङ्घ्यासम्
सुलङ्घ्यास्व
सुलङ्घ्यास्म