सु + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमन्थ्येत
सुमन्थ्येयाताम्
सुमन्थ्येरन्
मध्यम
सुमन्थ्येथाः
सुमन्थ्येयाथाम्
सुमन्थ्येध्वम्
उत्तम
सुमन्थ्येय
सुमन्थ्येवहि
सुमन्थ्येमहि