सु + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमङ्घिता
सुमङ्घितारौ
सुमङ्घितारः
मध्यम
सुमङ्घितासे
सुमङ्घितासाथे
सुमङ्घिताध्वे
उत्तम
सुमङ्घिताहे
सुमङ्घितास्वहे
सुमङ्घितास्महे