सु + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुमङ्घताम्
सुमङ्घेताम्
सुमङ्घन्ताम्
मध्यम
सुमङ्घस्व
सुमङ्घेथाम्
सुमङ्घध्वम्
उत्तम
सुमङ्घै
सुमङ्घावहै
सुमङ्घामहै