सु + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुपुन्थ्येत
सुपुन्थ्येयाताम्
सुपुन्थ्येरन्
मध्यम
सुपुन्थ्येथाः
सुपुन्थ्येयाथाम्
सुपुन्थ्येध्वम्
उत्तम
सुपुन्थ्येय
सुपुन्थ्येवहि
सुपुन्थ्येमहि