सु + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुपुन्थिता
सुपुन्थितारौ
सुपुन्थितारः
मध्यम
सुपुन्थितासे
सुपुन्थितासाथे
सुपुन्थिताध्वे
उत्तम
सुपुन्थिताहे
सुपुन्थितास्वहे
सुपुन्थितास्महे