सु + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुपुपुन्थे
सुपुपुन्थाते
सुपुपुन्थिरे
मध्यम
सुपुपुन्थिषे
सुपुपुन्थाथे
सुपुपुन्थिध्वे
उत्तम
सुपुपुन्थे
सुपुपुन्थिवहे
सुपुपुन्थिमहे