सु + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुपुन्थेत् / सुपुन्थेद्
सुपुन्थेताम्
सुपुन्थेयुः
मध्यम
सुपुन्थेः
सुपुन्थेतम्
सुपुन्थेत
उत्तम
सुपुन्थेयम्
सुपुन्थेव
सुपुन्थेम