सु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वत्रिङ्खि
स्वत्रिङ्खिषाताम्
स्वत्रिङ्खिषत
मध्यम
स्वत्रिङ्खिष्ठाः
स्वत्रिङ्खिषाथाम्
स्वत्रिङ्खिढ्वम्
उत्तम
स्वत्रिङ्खिषि
स्वत्रिङ्खिष्वहि
स्वत्रिङ्खिष्महि