सु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खति
सुत्रिङ्खतः
सुत्रिङ्खन्ति
मध्यम
सुत्रिङ्खसि
सुत्रिङ्खथः
सुत्रिङ्खथ
उत्तम
सुत्रिङ्खामि
सुत्रिङ्खावः
सुत्रिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतित्रिङ्ख
सुतित्रिङ्खतुः
सुतित्रिङ्खुः
मध्यम
सुतित्रिङ्खिथ
सुतित्रिङ्खथुः
सुतित्रिङ्ख
उत्तम
सुतित्रिङ्ख
सुतित्रिङ्खिव
सुतित्रिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खिता
सुत्रिङ्खितारौ
सुत्रिङ्खितारः
मध्यम
सुत्रिङ्खितासि
सुत्रिङ्खितास्थः
सुत्रिङ्खितास्थ
उत्तम
सुत्रिङ्खितास्मि
सुत्रिङ्खितास्वः
सुत्रिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खिष्यति
सुत्रिङ्खिष्यतः
सुत्रिङ्खिष्यन्ति
मध्यम
सुत्रिङ्खिष्यसि
सुत्रिङ्खिष्यथः
सुत्रिङ्खिष्यथ
उत्तम
सुत्रिङ्खिष्यामि
सुत्रिङ्खिष्यावः
सुत्रिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खतात् / सुत्रिङ्खताद् / सुत्रिङ्खतु
सुत्रिङ्खताम्
सुत्रिङ्खन्तु
मध्यम
सुत्रिङ्खतात् / सुत्रिङ्खताद् / सुत्रिङ्ख
सुत्रिङ्खतम्
सुत्रिङ्खत
उत्तम
सुत्रिङ्खाणि
सुत्रिङ्खाव
सुत्रिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रिङ्खत् / स्वत्रिङ्खद्
स्वत्रिङ्खताम्
स्वत्रिङ्खन्
मध्यम
स्वत्रिङ्खः
स्वत्रिङ्खतम्
स्वत्रिङ्खत
उत्तम
स्वत्रिङ्खम्
स्वत्रिङ्खाव
स्वत्रिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खेत् / सुत्रिङ्खेद्
सुत्रिङ्खेताम्
सुत्रिङ्खेयुः
मध्यम
सुत्रिङ्खेः
सुत्रिङ्खेतम्
सुत्रिङ्खेत
उत्तम
सुत्रिङ्खेयम्
सुत्रिङ्खेव
सुत्रिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्ख्यात् / सुत्रिङ्ख्याद्
सुत्रिङ्ख्यास्ताम्
सुत्रिङ्ख्यासुः
मध्यम
सुत्रिङ्ख्याः
सुत्रिङ्ख्यास्तम्
सुत्रिङ्ख्यास्त
उत्तम
सुत्रिङ्ख्यासम्
सुत्रिङ्ख्यास्व
सुत्रिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रिङ्खीत् / स्वत्रिङ्खीद्
स्वत्रिङ्खिष्टाम्
स्वत्रिङ्खिषुः
मध्यम
स्वत्रिङ्खीः
स्वत्रिङ्खिष्टम्
स्वत्रिङ्खिष्ट
उत्तम
स्वत्रिङ्खिषम्
स्वत्रिङ्खिष्व
स्वत्रिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रिङ्खिष्यत् / स्वत्रिङ्खिष्यद्
स्वत्रिङ्खिष्यताम्
स्वत्रिङ्खिष्यन्
मध्यम
स्वत्रिङ्खिष्यः
स्वत्रिङ्खिष्यतम्
स्वत्रिङ्खिष्यत
उत्तम
स्वत्रिङ्खिष्यम्
स्वत्रिङ्खिष्याव
स्वत्रिङ्खिष्याम