सु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खेत् / सुत्रिङ्खेद्
सुत्रिङ्खेताम्
सुत्रिङ्खेयुः
मध्यम
सुत्रिङ्खेः
सुत्रिङ्खेतम्
सुत्रिङ्खेत
उत्तम
सुत्रिङ्खेयम्
सुत्रिङ्खेव
सुत्रिङ्खेम