सु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खति
सुत्रिङ्खतः
सुत्रिङ्खन्ति
मध्यम
सुत्रिङ्खसि
सुत्रिङ्खथः
सुत्रिङ्खथ
उत्तम
सुत्रिङ्खामि
सुत्रिङ्खावः
सुत्रिङ्खामः