सु + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतत्रङ्के
सुतत्रङ्काते
सुतत्रङ्किरे
मध्यम
सुतत्रङ्किषे
सुतत्रङ्काथे
सुतत्रङ्किध्वे
उत्तम
सुतत्रङ्के
सुतत्रङ्किवहे
सुतत्रङ्किमहे