सु + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वत्रङ्क्यत
स्वत्रङ्क्येताम्
स्वत्रङ्क्यन्त
मध्यम
स्वत्रङ्क्यथाः
स्वत्रङ्क्येथाम्
स्वत्रङ्क्यध्वम्
उत्तम
स्वत्रङ्क्ये
स्वत्रङ्क्यावहि
स्वत्रङ्क्यामहि