सु + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुत्रङ्किषीष्ट
सुत्रङ्किषीयास्ताम्
सुत्रङ्किषीरन्
मध्यम
सुत्रङ्किषीष्ठाः
सुत्रङ्किषीयास्थाम्
सुत्रङ्किषीध्वम्
उत्तम
सुत्रङ्किषीय
सुत्रङ्किषीवहि
सुत्रङ्किषीमहि