सु + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्कते
सुत्रङ्केते
सुत्रङ्कन्ते
मध्यम
सुत्रङ्कसे
सुत्रङ्केथे
सुत्रङ्कध्वे
उत्तम
सुत्रङ्के
सुत्रङ्कावहे
सुत्रङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतत्रङ्के
सुतत्रङ्काते
सुतत्रङ्किरे
मध्यम
सुतत्रङ्किषे
सुतत्रङ्काथे
सुतत्रङ्किध्वे
उत्तम
सुतत्रङ्के
सुतत्रङ्किवहे
सुतत्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किता
सुत्रङ्कितारौ
सुत्रङ्कितारः
मध्यम
सुत्रङ्कितासे
सुत्रङ्कितासाथे
सुत्रङ्किताध्वे
उत्तम
सुत्रङ्किताहे
सुत्रङ्कितास्वहे
सुत्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किष्यते
सुत्रङ्किष्येते
सुत्रङ्किष्यन्ते
मध्यम
सुत्रङ्किष्यसे
सुत्रङ्किष्येथे
सुत्रङ्किष्यध्वे
उत्तम
सुत्रङ्किष्ये
सुत्रङ्किष्यावहे
सुत्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्कताम्
सुत्रङ्केताम्
सुत्रङ्कन्ताम्
मध्यम
सुत्रङ्कस्व
सुत्रङ्केथाम्
सुत्रङ्कध्वम्
उत्तम
सुत्रङ्कै
सुत्रङ्कावहै
सुत्रङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रङ्कत
स्वत्रङ्केताम्
स्वत्रङ्कन्त
मध्यम
स्वत्रङ्कथाः
स्वत्रङ्केथाम्
स्वत्रङ्कध्वम्
उत्तम
स्वत्रङ्के
स्वत्रङ्कावहि
स्वत्रङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्केत
सुत्रङ्केयाताम्
सुत्रङ्केरन्
मध्यम
सुत्रङ्केथाः
सुत्रङ्केयाथाम्
सुत्रङ्केध्वम्
उत्तम
सुत्रङ्केय
सुत्रङ्केवहि
सुत्रङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किषीष्ट
सुत्रङ्किषीयास्ताम्
सुत्रङ्किषीरन्
मध्यम
सुत्रङ्किषीष्ठाः
सुत्रङ्किषीयास्थाम्
सुत्रङ्किषीध्वम्
उत्तम
सुत्रङ्किषीय
सुत्रङ्किषीवहि
सुत्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रङ्किष्ट
स्वत्रङ्किषाताम्
स्वत्रङ्किषत
मध्यम
स्वत्रङ्किष्ठाः
स्वत्रङ्किषाथाम्
स्वत्रङ्किढ्वम्
उत्तम
स्वत्रङ्किषि
स्वत्रङ्किष्वहि
स्वत्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रङ्किष्यत
स्वत्रङ्किष्येताम्
स्वत्रङ्किष्यन्त
मध्यम
स्वत्रङ्किष्यथाः
स्वत्रङ्किष्येथाम्
स्वत्रङ्किष्यध्वम्
उत्तम
स्वत्रङ्किष्ये
स्वत्रङ्किष्यावहि
स्वत्रङ्किष्यामहि