सु + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुत्रङ्केत
सुत्रङ्केयाताम्
सुत्रङ्केरन्
मध्यम
सुत्रङ्केथाः
सुत्रङ्केयाथाम्
सुत्रङ्केध्वम्
उत्तम
सुत्रङ्केय
सुत्रङ्केवहि
सुत्रङ्केमहि