सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतङ्गिष्यते
सुतङ्गिष्येते
सुतङ्गिष्यन्ते
मध्यम
सुतङ्गिष्यसे
सुतङ्गिष्येथे
सुतङ्गिष्यध्वे
उत्तम
सुतङ्गिष्ये
सुतङ्गिष्यावहे
सुतङ्गिष्यामहे