सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतङ्गिता
सुतङ्गितारौ
सुतङ्गितारः
मध्यम
सुतङ्गितासे
सुतङ्गितासाथे
सुतङ्गिताध्वे
उत्तम
सुतङ्गिताहे
सुतङ्गितास्वहे
सुतङ्गितास्महे