सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुततङ्गे
सुततङ्गाते
सुततङ्गिरे
मध्यम
सुततङ्गिषे
सुततङ्गाथे
सुततङ्गिध्वे
उत्तम
सुततङ्गे
सुततङ्गिवहे
सुततङ्गिमहे