सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतङ्गेत् / सुतङ्गेद्
सुतङ्गेताम्
सुतङ्गेयुः
मध्यम
सुतङ्गेः
सुतङ्गेतम्
सुतङ्गेत
उत्तम
सुतङ्गेयम्
सुतङ्गेव
सुतङ्गेम