सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतङ्गतात् / सुतङ्गताद् / सुतङ्गतु
सुतङ्गताम्
सुतङ्गन्तु
मध्यम
सुतङ्गतात् / सुतङ्गताद् / सुतङ्ग
सुतङ्गतम्
सुतङ्गत
उत्तम
सुतङ्गानि
सुतङ्गाव
सुतङ्गाम