सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वतङ्गीत् / स्वतङ्गीद्
स्वतङ्गिष्टाम्
स्वतङ्गिषुः
मध्यम
स्वतङ्गीः
स्वतङ्गिष्टम्
स्वतङ्गिष्ट
उत्तम
स्वतङ्गिषम्
स्वतङ्गिष्व
स्वतङ्गिष्म