सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतङ्गति
सुतङ्गतः
सुतङ्गन्ति
मध्यम
सुतङ्गसि
सुतङ्गथः
सुतङ्गथ
उत्तम
सुतङ्गामि
सुतङ्गावः
सुतङ्गामः