सु + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वतङ्गत् / स्वतङ्गद्
स्वतङ्गताम्
स्वतङ्गन्
मध्यम
स्वतङ्गः
स्वतङ्गतम्
स्वतङ्गत
उत्तम
स्वतङ्गम्
स्वतङ्गाव
स्वतङ्गाम