सु + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकति
सुतकतः
सुतकन्ति
मध्यम
सुतकसि
सुतकथः
सुतकथ
उत्तम
सुतकामि
सुतकावः
सुतकामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतताक
सुतेकतुः
सुतेकुः
मध्यम
सुतेकिथ
सुतेकथुः
सुतेक
उत्तम
सुततक / सुतताक
सुतेकिव
सुतेकिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकिता
सुतकितारौ
सुतकितारः
मध्यम
सुतकितासि
सुतकितास्थः
सुतकितास्थ
उत्तम
सुतकितास्मि
सुतकितास्वः
सुतकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकिष्यति
सुतकिष्यतः
सुतकिष्यन्ति
मध्यम
सुतकिष्यसि
सुतकिष्यथः
सुतकिष्यथ
उत्तम
सुतकिष्यामि
सुतकिष्यावः
सुतकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकतात् / सुतकताद् / सुतकतु
सुतकताम्
सुतकन्तु
मध्यम
सुतकतात् / सुतकताद् / सुतक
सुतकतम्
सुतकत
उत्तम
सुतकानि
सुतकाव
सुतकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वतकत् / स्वतकद्
स्वतकताम्
स्वतकन्
मध्यम
स्वतकः
स्वतकतम्
स्वतकत
उत्तम
स्वतकम्
स्वतकाव
स्वतकाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकेत् / सुतकेद्
सुतकेताम्
सुतकेयुः
मध्यम
सुतकेः
सुतकेतम्
सुतकेत
उत्तम
सुतकेयम्
सुतकेव
सुतकेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुतक्यात् / सुतक्याद्
सुतक्यास्ताम्
सुतक्यासुः
मध्यम
सुतक्याः
सुतक्यास्तम्
सुतक्यास्त
उत्तम
सुतक्यासम्
सुतक्यास्व
सुतक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वताकीत् / स्वताकीद् / स्वतकीत् / स्वतकीद्
स्वताकिष्टाम् / स्वतकिष्टाम्
स्वताकिषुः / स्वतकिषुः
मध्यम
स्वताकीः / स्वतकीः
स्वताकिष्टम् / स्वतकिष्टम्
स्वताकिष्ट / स्वतकिष्ट
उत्तम
स्वताकिषम् / स्वतकिषम्
स्वताकिष्व / स्वतकिष्व
स्वताकिष्म / स्वतकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वतकिष्यत् / स्वतकिष्यद्
स्वतकिष्यताम्
स्वतकिष्यन्
मध्यम
स्वतकिष्यः
स्वतकिष्यतम्
स्वतकिष्यत
उत्तम
स्वतकिष्यम्
स्वतकिष्याव
स्वतकिष्याम