सु + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतक्यात् / सुतक्याद्
सुतक्यास्ताम्
सुतक्यासुः
मध्यम
सुतक्याः
सुतक्यास्तम्
सुतक्यास्त
उत्तम
सुतक्यासम्
सुतक्यास्व
सुतक्यास्म