सु + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुटिक्येत
सुटिक्येयाताम्
सुटिक्येरन्
मध्यम
सुटिक्येथाः
सुटिक्येयाथाम्
सुटिक्येध्वम्
उत्तम
सुटिक्येय
सुटिक्येवहि
सुटिक्येमहि