सु + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योतति
सुज्योततः
सुज्योतन्ति
मध्यम
सुज्योतसि
सुज्योतथः
सुज्योतथ
उत्तम
सुज्योतामि
सुज्योतावः
सुज्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुजुज्योत
सुजुज्युततुः
सुजुज्युतुः
मध्यम
सुजुज्योतिथ
सुजुज्युतथुः
सुजुज्युत
उत्तम
सुजुज्योत
सुजुज्युतिव
सुजुज्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योतिता
सुज्योतितारौ
सुज्योतितारः
मध्यम
सुज्योतितासि
सुज्योतितास्थः
सुज्योतितास्थ
उत्तम
सुज्योतितास्मि
सुज्योतितास्वः
सुज्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योतिष्यति
सुज्योतिष्यतः
सुज्योतिष्यन्ति
मध्यम
सुज्योतिष्यसि
सुज्योतिष्यथः
सुज्योतिष्यथ
उत्तम
सुज्योतिष्यामि
सुज्योतिष्यावः
सुज्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योततात् / सुज्योतताद् / सुज्योततु
सुज्योतताम्
सुज्योतन्तु
मध्यम
सुज्योततात् / सुज्योतताद् / सुज्योत
सुज्योततम्
सुज्योतत
उत्तम
सुज्योतानि
सुज्योताव
सुज्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वज्योतत् / स्वज्योतद्
स्वज्योतताम्
स्वज्योतन्
मध्यम
स्वज्योतः
स्वज्योततम्
स्वज्योतत
उत्तम
स्वज्योतम्
स्वज्योताव
स्वज्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योतेत् / सुज्योतेद्
सुज्योतेताम्
सुज्योतेयुः
मध्यम
सुज्योतेः
सुज्योतेतम्
सुज्योतेत
उत्तम
सुज्योतेयम्
सुज्योतेव
सुज्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्युत्यात् / सुज्युत्याद्
सुज्युत्यास्ताम्
सुज्युत्यासुः
मध्यम
सुज्युत्याः
सुज्युत्यास्तम्
सुज्युत्यास्त
उत्तम
सुज्युत्यासम्
सुज्युत्यास्व
सुज्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वज्युतत् / स्वज्युतद् / स्वज्योतीत् / स्वज्योतीद्
स्वज्युतताम् / स्वज्योतिष्टाम्
स्वज्युतन् / स्वज्योतिषुः
मध्यम
स्वज्युतः / स्वज्योतीः
स्वज्युततम् / स्वज्योतिष्टम्
स्वज्युतत / स्वज्योतिष्ट
उत्तम
स्वज्युतम् / स्वज्योतिषम्
स्वज्युताव / स्वज्योतिष्व
स्वज्युताम / स्वज्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वज्योतिष्यत् / स्वज्योतिष्यद्
स्वज्योतिष्यताम्
स्वज्योतिष्यन्
मध्यम
स्वज्योतिष्यः
स्वज्योतिष्यतम्
स्वज्योतिष्यत
उत्तम
स्वज्योतिष्यम्
स्वज्योतिष्याव
स्वज्योतिष्याम