सु + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वज्युतत् / स्वज्युतद् / स्वज्योतीत् / स्वज्योतीद्
स्वज्युतताम् / स्वज्योतिष्टाम्
स्वज्युतन् / स्वज्योतिषुः
मध्यम
स्वज्युतः / स्वज्योतीः
स्वज्युततम् / स्वज्योतिष्टम्
स्वज्युतत / स्वज्योतिष्ट
उत्तम
स्वज्युतम् / स्वज्योतिषम्
स्वज्युताव / स्वज्योतिष्व
स्वज्युताम / स्वज्योतिष्म