सु + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुकुन्थ्येत
सुकुन्थ्येयाताम्
सुकुन्थ्येरन्
मध्यम
सुकुन्थ्येथाः
सुकुन्थ्येयाथाम्
सुकुन्थ्येध्वम्
उत्तम
सुकुन्थ्येय
सुकुन्थ्येवहि
सुकुन्थ्येमहि