सु + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुकुन्थिता
सुकुन्थितारौ
सुकुन्थितारः
मध्यम
सुकुन्थितासे
सुकुन्थितासाथे
सुकुन्थिताध्वे
उत्तम
सुकुन्थिताहे
सुकुन्थितास्वहे
सुकुन्थितास्महे