सु + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वकुन्थि
स्वकुन्थिषाताम्
स्वकुन्थिषत
मध्यम
स्वकुन्थिष्ठाः
स्वकुन्थिषाथाम्
स्वकुन्थिढ्वम्
उत्तम
स्वकुन्थिषि
स्वकुन्थिष्वहि
स्वकुन्थिष्महि